Sarve api sukhina santu [English translation]
Songs
2026-01-20 23:54:43
Sarve api sukhina santu [English translation]
सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामयाः
सर्वे भद्राणि पश्यन्तु
मा कश्चिद्दुःखभाग्भवेत्