नमः शिवाय [Namah Shivaaya] [Transliteration]
Songs
2026-01-31 01:35:44
नमः शिवाय [Namah Shivaaya] [Transliteration]
ॐ नमः शिवाय
शिवाय नमः, शिवाय नमः ॐ
शिवाय नमः, नमः शिवाय
शम्भू शंकर नमः शिवाय,
गिरिजा शंकर नमः शिवाय
(अरुणाचल शिव नमः शिवाय)
- Artist:Krishna Das